Саньютта-никая SN14.27

SN14.27 ""

1

Saṃyutta Nikāya 14

  1. Kammapathavagga
  2. Dasakammapathasutta
2

Sāvatthiyaṃ viharati.
“Dhātusova, bhikkhave, sattā saṃsandanti samenti.
Pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti;
adinnādāyino …pe…
kāmesumicchācārino …
musāvādino …
pisuṇavācā …
pharusavācā …
samphappalāpino samphappalāpīhi saddhiṃ saṃsandanti samenti;
abhijjhāluno abhijjhālūhi saddhiṃ saṃsandanti samenti;
byāpannacittā byāpannacittehi saddhiṃ saṃsandanti samenti;
micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti.

3

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti;
adinnādānā paṭiviratā …pe…
kāmesumicchācārā paṭiviratā …
musāvādā paṭiviratā …
pisuṇāya vācāya …
pharusāya vācāya …
samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandanti samenti;
anabhijjhāluno anabhijjhālūhi saddhiṃ saṃsandanti samenti;
abyāpannacittā abyāpannacittehi saddhiṃ saṃsandanti samenti;
sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samentī”ti.
Pañcamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.