Саньютта-никая SN14.29
SN14.29 ""
Saṃyutta Nikāya 14
- Kammapathavagga
- Dasaṅgasutta
Sāvatthiyaṃ viharati.
“Dhātusova, bhikkhave, sattā saṃsandanti samenti.
Micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti;
micchāsaṅkappā …pe…
micchāvācā …
micchākammantā …
micchāājīvā …
micchāvāyāmā …
micchāsatino …
micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandanti samenti;
micchāñāṇino micchāñāṇīhi saddhiṃ saṃsandanti samenti;
micchāvimuttino micchāvimuttīhi saddhiṃ saṃsandanti samenti.
Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samenti;
sammāsaṅkappā …pe…
sammāvācā …
sammākammantā …
sammāājīvā …
sammāvāyāmā …
sammāsatino …
sammāsamādhino …
sammāñāṇino sammāñāṇīhi saddhiṃ saṃsandanti samenti;
sammāvimuttino sammāvimuttīhi saddhiṃ saṃsandanti samentī”ti.
Sattamaṃ.
(Sabbattha atītānāgatapaccuppannaṃ kātabbaṃ.)
Asamāhitaṃ dussīlaṃ,
pañca sikkhāpadāni ca;
Satta kammapathā vuttā,
dasakammapathena ca;
Chaṭṭhaṃ aṭṭhaṅgiko vutto,
dasaṅgena ca sattamaṃ.
Kammapathavaggo tatiyo.