Саньютта-никая SN14.4

SN14.4 ""

1

Saṃyutta Nikāya 14

  1. Nānattavagga
  2. Vedanānānattasutta
2

Sāvatthiyaṃ viharati.
“Dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ.
Katamañca, bhikkhave, dhātunānattaṃ?
Cakkhudhātu …pe… manodhātu—
idaṃ vuccati, bhikkhave, dhātunānattaṃ.

3

Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ?
Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso, cakkhusamphassaṃ paṭicca uppajjati cakkhusamphassajā vedanā …pe…
manodhātuṃ paṭicca uppajjati manosamphasso, manosamphassaṃ paṭicca uppajjati manosamphassajā vedanā.
Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattan”ti.
Catutthaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.