Саньютта-никая SN16.4
SN16.4 ""
Saṃyutta Nikāya 16
- Kassapavagga
- Kulūpakasutta
Sāvatthiyaṃ viharati.
“Taṃ kiṃ maññatha, bhikkhave,
kathaṃrūpo bhikkhu arahati kulūpako hotuṃ, kathaṃrūpo bhikkhu na arahati kulūpako hotun”ti?
Bhagavaṃmūlakā no, bhante, dhammā …pe…
bhagavā etadavoca:
“Yo hi koci, bhikkhave, bhikkhu evaṃcitto kulāni upasaṅkamati:
‘dentuyeva me, mā nādaṃsu;
bahukaññeva me dentu, mā thokaṃ;
paṇītaññeva me dentu, mā lūkhaṃ;
sīghaññeva me dentu, mā dandhaṃ;
sakkaccaññeva me dentu, mā asakkaccan’ti.
Tassa ce, bhikkhave, bhikkhuno evaṃcittassa kulāni upasaṅkamato na denti, tena bhikkhu sandīyati; so tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati.
Thokaṃ denti, no bahukaṃ …pe…
lūkhaṃ denti, no paṇītaṃ …
dandhaṃ denti, no sīghaṃ, tena bhikkhu sandīyati; so tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati.
Asakkaccaṃ denti, no sakkaccaṃ; tena bhikkhu sandīyati; so tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati.
Evarūpo kho, bhikkhave, bhikkhu na arahati kulūpako hotuṃ.
Yo ca kho, bhikkhave, bhikkhu evaṃcitto kulāni upasaṅkamati:
‘taṃ kutettha labbhā parakulesu—
dentuyeva me, mā nādaṃsu;
bahukaññeva me dentu, mā thokaṃ;
paṇītaññeva me dentu, mā lūkhaṃ;
sīghaññeva me dentu, mā dandhaṃ;
sakkaccaññeva me dentu, mā asakkaccan’ti.
Tassa ce, bhikkhave, bhikkhuno evaṃcittassa kulāni upasaṅkamato na denti; tena bhikkhu na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati.
Thokaṃ denti, no bahukaṃ; tena bhikkhu na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati.
Lūkhaṃ denti, no paṇītaṃ; tena bhikkhu na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati.
Dandhaṃ denti, no sīghaṃ; tena bhikkhu na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati.
Asakkaccaṃ denti, no sakkaccaṃ; tena bhikkhu na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati.
Evarūpo kho, bhikkhave, bhikkhu arahati kulūpako hotuṃ.
Kassapo, bhikkhave, evaṃcitto kulāni upasaṅkamati:
‘taṃ kutettha labbhā parakulesu—
dentuyeva me, mā nādaṃsu;
bahukaññeva me dentu, mā thokaṃ;
paṇītaññeva me dentu, mā lūkhaṃ;
sīghaññeva me dentu, mā dandhaṃ;
sakkaccaññeva me dentu, mā asakkaccan’ti.
Tassa ce, bhikkhave, kassapassa evaṃcittassa kulāni upasaṅkamato na denti; tena kassapo na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati.
Thokaṃ denti, no bahukaṃ; tena kassapo na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati.
Lūkhaṃ denti, no paṇītaṃ; tena kassapo na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati.
Dandhaṃ denti, no sīghaṃ; tena kassapo na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati.
Asakkaccaṃ denti, no sakkaccaṃ; tena kassapo na sandīyati; so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati.
Kassapena vā hi vo, bhikkhave, ovadissāmi yo vā panassa kassapasadiso. Ovaditehi ca pana vo tathattāya paṭipajjitabban”ti.
Catutthaṃ.