Саньютта-никая SN21.6

SN21.6 ""

1

Saṃyutta Nikāya 21

  1. Bhikkhuvagga
  2. Lakuṇḍakabhaddiyasutta
2

Sāvatthiyaṃ viharati.
Atha kho āyasmā lakuṇḍakabhaddiyo yena bhagavā tenupasaṅkami.
Addasā kho bhagavā āyasmantaṃ lakuṇḍakabhaddiyaṃ dūratova āgacchantaṃ.
Disvāna bhikkhū āmantesi:
“passatha no tumhe, bhikkhave, etaṃ bhikkhuṃ āgacchantaṃ dubbaṇṇaṃ duddasikaṃ okoṭimakaṃ bhikkhūnaṃ paribhūtarūpan”ti?
“Evaṃ, bhante”.
“Eso kho, bhikkhave, bhikkhu mahiddhiko mahānubhāvo, na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā.
Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti.
Idamavoca bhagavā …pe…
satthā:

3

“Haṃsā koñcā mayūrā ca,
hatthayo pasadā migā;
Sabbe sīhassa bhāyanti,
natthi kāyasmiṃ tulyatā.

4

Evameva manussesu,
daharo cepi paññavā;
So hi tattha mahā hoti,
neva bālo sarīravā”ti.
Chaṭṭhaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.