Саньютта-никая SN22.113
SN22.113 ""
1
Saṃyutta Nikāya 22
- Dhammakathikavagga
- Avijjāsutta
2
Sāvatthinidānaṃ.
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami …pe…
ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
“‘avijjā, avijjā’ti, bhante, vuccati.
Katamā nu kho, bhante, avijjā;
kittāvatā ca avijjāgato hotī”ti?
“Idha, bhikkhu, assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti, rūpanirodhaṃ nappajānāti, rūpanirodhagāminiṃ paṭipadaṃ nappajānāti;
vedanaṃ nappajānāti …
saññaṃ …
saṅkhāre nappajānāti …pe…
viññāṇanirodhagāminiṃ paṭipadaṃ nappajānāti.
Ayaṃ vuccati, bhikkhu, avijjā;
ettāvatā ca avijjāgato hotī”ti.
Paṭhamaṃ.
ФОНД
КАНОНА
БУДДИЗМА
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.