Саньютта-никая SN22.133
SN22.133 ""
Saṃyutta Nikāya 22
- Avijjāvagga
- Koṭṭhikasutta
Bārāṇasiyaṃ viharanti isipatane migadāye.
Atha kho āyasmā sāriputto sāyanhasamayaṃ …pe…
ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca:
“‘avijjā, avijjā’ti, āvuso koṭṭhika, vuccati.
Katamā nu kho, āvuso, avijjā;
kittāvatā ca avijjāgato hotī”ti?
“Idhāvuso, assutavā puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti.
Vedanāya …pe…
saññāya …
saṅkhārānaṃ …
viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti.
Ayaṃ vuccatāvuso, avijjā;
ettāvatā ca avijjāgato hotī”ti.
Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca:
“‘vijjā, vijjā’ti, āvuso koṭṭhika, vuccati.
Katamā nu kho, āvuso, vijjā;
kittāvatā ca vijjāgato hotī”ti?
“Idhāvuso, sutavā ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti.
Vedanāya …pe…
saññāya …
saṅkhārānaṃ …
viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti.
Ayaṃ vuccatāvuso, vijjā;
ettāvatā ca vijjāgato hotī”ti.
Aṭṭhamaṃ.