Саньютта-никая SN22.22

SN22.22 ""

1

Saṃyutta Nikāya 22

  1. Bhāravagga
  2. Bhārasutta
2

Sāvatthiyaṃ … tatra kho …
“bhārañca vo, bhikkhave, desessāmi bhārahārañca bhārādānañca bhāranikkhepanañca.
Taṃ suṇātha.
Katamo ca, bhikkhave, bhāro?
Pañcupādānakkhandhā tissa vacanīyaṃ.
Katame pañca?
Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho;
ayaṃ vuccati, bhikkhave, bhāro.

3

Katamo ca, bhikkhave, bhārahāro?
Puggalo tissa vacanīyaṃ.
Yvāyaṃ āyasmā evaṃnāmo evaṅgotto;
ayaṃ vuccati, bhikkhave, bhārahāro.

4

Katamañca, bhikkhave, bhārādānaṃ?
Yāyaṃ taṇhā ponobhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṃ—
kāmataṇhā, bhavataṇhā, vibhavataṇhā.
Idaṃ vuccati, bhikkhave, bhārādānaṃ.

5

Katamañca, bhikkhave, bhāranikkhepanaṃ?
Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.
Idaṃ vuccati, bhikkhave, bhāranikkhepanan”ti.

6

Idamavoca bhagavā.
Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:

7

“Bhārā have pañcakkhandhā,
bhārahāro ca puggalo;
Bhārādānaṃ dukhaṃ loke,
bhāranikkhepanaṃ sukhaṃ.

8

Nikkhipitvā garuṃ bhāraṃ,
aññaṃ bhāraṃ anādiya;
Samūlaṃ taṇhamabbuyha,
nicchāto parinibbuto”ti.
Paṭhamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.