Саньютта-никая SN22.54

SN22.54 ""

1

Saṃyutta Nikāya 22

  1. Upayavagga
  2. Bījasutta
2

Sāvatthinidānaṃ.
“Pañcimāni, bhikkhave, bījajātāni.
Katamāni pañca?
Mūlabījaṃ, khandhabījaṃ, aggabījaṃ, phalubījaṃ, bījabījaññeva pañcamaṃ.
Imāni cassu, bhikkhave, pañca bījajātāni akhaṇḍāni apūtikāni avātātapahatāni sārādāni sukhasayitāni, pathavī ca nāssa, āpo ca nāssa;
api numāni, bhikkhave, pañca bījajātāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyun”ti?
“No hetaṃ, bhante”.
“Imāni cassu, bhikkhave, pañca bījajātāni akhaṇḍāni …pe… sukhasayitāni, pathavī ca assa, āpo ca assa;
api numāni, bhikkhave, pañca bījajātāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyun”ti?
“Evaṃ, bhante”.
“Seyyathāpi, bhikkhave, pathavīdhātu, evaṃ catasso viññāṇaṭṭhitiyo daṭṭhabbā.
Seyyathāpi, bhikkhave, āpodhātu, evaṃ nandirāgo daṭṭhabbo.
Seyyathāpi, bhikkhave, pañca bījajātāni, evaṃ viññāṇaṃ sāhāraṃ daṭṭhabbaṃ.

3

Rūpupayaṃ, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
Vedanupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya …pe…
saññupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya …pe…
saṅkhārupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.

4

Yo, bhikkhave, evaṃ vadeyya:
‘ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā upapattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmī’ti, netaṃ ṭhānaṃ vijjati.

5

Rūpadhātuyā ceva, bhikkhave, bhikkhuno rāgo pahīno hoti.
Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti.
Vedanādhātuyā ce …
saññādhātuyā ce …
saṅkhāradhātuyā ce …
viññāṇadhātuyā ce, bhikkhave, bhikkhuno rāgo pahīno hoti.
Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti.
Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhacca vimuttaṃ.
Vimuttattā ṭhitaṃ. Ṭhitattā santusitaṃ. Santusitattā na paritassati. Aparitassaṃ paccattaññeva parinibbāyati.
‘Khīṇā jāti …pe… nāparaṃ itthattāyā’ti pajānātī”ti.
Dutiyaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.