Саньютта-никая SN22.76

SN22.76 ""

1

Saṃyutta Nikāya 22

  1. Khajjanīyavagga
  2. Arahantasutta
2

Sāvatthinidānaṃ.
“Rūpaṃ, bhikkhave, aniccaṃ.
Yadaniccaṃ taṃ dukkhaṃ;
yaṃ dukkhaṃ tadanattā;
yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Vedanā …
saññā …
saṅkhārā …
viññāṇaṃ aniccaṃ.
Yadaniccaṃ taṃ dukkhaṃ;
yaṃ dukkhaṃ tadanattā;
yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

3

Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi … saññāyapi … saṅkhāresupi … viññāṇasmimpi nibbindati.
Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.
‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti.
Yāvatā, bhikkhave, sattāvāsā, yāvatā bhavaggaṃ, ete aggā, ete seṭṭhā lokasmiṃ yadidaṃ arahanto”ti.

4

Idamavoca bhagavā.
Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:

5

“Sukhino vata arahanto,
taṇhā tesaṃ na vijjati;
Asmimāno samucchinno,
mohajālaṃ padālitaṃ.

6

Anejaṃ te anuppattā,
cittaṃ tesaṃ anāvilaṃ;
Loke anupalittā te,
brahmabhūtā anāsavā.

7

Pañcakkhandhe pariññāya,
satta saddhammagocarā;
Pasaṃsiyā sappurisā,
puttā buddhassa orasā.

8

Sattaratanasampannā,
Tīsu sikkhāsu sikkhitā;
Anuvicaranti mahāvīrā,
Pahīnabhayabheravā.

9

Dasahaṅgehi sampannā,
mahānāgā samāhitā;
Ete kho seṭṭhā lokasmiṃ,
taṇhā tesaṃ na vijjati.

10

Asekhañāṇamuppannaṃ,
antimoyaṃ samussayo;
Yo sāro brahmacariyassa,
tasmiṃ aparapaccayā.

11

Vidhāsu na vikampanti,
vippamuttā punabbhavā;
Dantabhūmimanuppattā,
te loke vijitāvino.

12

Uddhaṃ tiriyaṃ apācīnaṃ,
nandī tesaṃ na vijjati;
Nadanti te sīhanādaṃ,
buddhā loke anuttarā”ti.
Catutthaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.