Саньютта-никая SN22.83

SN22.83 ""

1

Saṃyutta Nikāya 22

  1. Theravagga
  2. Ānandasutta
2

Sāvatthinidānaṃ.
Tatra kho āyasmā ānando bhikkhū āmantesi:
“āvuso bhikkhave”ti.
“Āvuso”ti kho te bhikkhū āyasmato ānandassa paccassosuṃ.
Āyasmā ānando etadavoca:

3

“Puṇṇo nāma, āvuso, āyasmā mantāṇiputto amhākaṃ navakānaṃ sataṃ bahūpakāro hoti.
So amhe iminā ovādena ovadati:
‘upādāya, āvuso ānanda, asmīti hoti, no anupādāya.
Kiñca upādāya asmīti hoti, no anupādāya?
Rūpaṃ upādāya asmīti hoti, no anupādāya.
Vedanaṃ …
saññaṃ …
saṅkhāre …
viññāṇaṃ upādāya asmīti hoti, no anupādāya.

4

Seyyathāpi, āvuso ānanda, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno upādāya passeyya, no anupādāya;
evameva kho, āvuso ānanda, rūpaṃ upādāya asmīti hoti, no anupādāya.
Vedanaṃ …
saññaṃ …
saṅkhāre …
viññāṇaṃ upādāya asmīti hoti, no anupādāya.

5

Taṃ kiṃ maññasi, āvuso ānanda,
rūpaṃ niccaṃ vā aniccaṃ vā’ti?
‘Aniccaṃ, āvuso’.
‘Vedanā …
saññā …
saṅkhārā …
viññāṇaṃ niccaṃ vā aniccaṃ vā’ti?
‘Aniccaṃ, āvuso’ …pe….
Tasmātiha …pe…
evaṃ passaṃ …pe…
nāparaṃ itthattāyāti pajānātīti.
Puṇṇo nāma, āvuso, āyasmā mantāṇiputto amhākaṃ navakānaṃ sataṃ bahūpakāro hoti.
So amhe iminā ovādena ovadati.
Idañca pana me āyasmato puṇṇassa mantāṇiputtassa dhammadesanaṃ sutvā dhammo abhisamito”ti.
Paṭhamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.