Саньютта-никая SN35.138
SN35.138 ""
Saṃyutta Nikāya 35
- Devadahavagga
- Paṭhamanatumhākasutta
“Yaṃ, bhikkhave, na tumhākaṃ taṃ pajahatha.
Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
Kiñca, bhikkhave, na tumhākaṃ?
Cakkhu, bhikkhave, na tumhākaṃ; taṃ pajahatha.
Taṃ vo pahīnaṃ hitāya sukhāya bhavissati …pe…
jivhā na tumhākaṃ; taṃ pajahatha.
Sā vo pahīnā hitāya sukhāya bhavissati …pe…
mano na tumhākaṃ; taṃ pajahatha.
So vo pahīno hitāya sukhāya bhavissati.
Seyyathāpi, bhikkhave, yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya, api nu tumhākaṃ evamassa:
‘amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotī’”ti?
“No hetaṃ, bhante”.
“Taṃ kissa hetu”?
“Na hi no etaṃ, bhante, attā vā attaniyaṃ vā”ti.
“Evameva kho, bhikkhave, cakkhu na tumhākaṃ; taṃ pajahatha.
Taṃ vo pahīnaṃ hitāya sukhāya bhavissati …pe…
jivhā na tumhākaṃ; taṃ pajahatha.
Sā vo pahīnā hitāya sukhāya bhavissati …pe…
mano na tumhākaṃ; taṃ pajahatha.
So vo pahīno hitāya sukhāya bhavissatī”ti.
Pañcamaṃ.