Саньютта-никая SN35.138

SN35.138 ""

1

Saṃyutta Nikāya 35

  1. Devadahavagga
  2. Paṭhamanatumhākasutta
2

“Yaṃ, bhikkhave, na tumhākaṃ taṃ pajahatha.
Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
Kiñca, bhikkhave, na tumhākaṃ?
Cakkhu, bhikkhave, na tumhākaṃ; taṃ pajahatha.
Taṃ vo pahīnaṃ hitāya sukhāya bhavissati …pe…
jivhā na tumhākaṃ; taṃ pajahatha.
Sā vo pahīnā hitāya sukhāya bhavissati …pe…
mano na tumhākaṃ; taṃ pajahatha.
So vo pahīno hitāya sukhāya bhavissati.
Seyyathāpi, bhikkhave, yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya, api nu tumhākaṃ evamassa:
‘amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotī’”ti?
“No hetaṃ, bhante”.
“Taṃ kissa hetu”?
“Na hi no etaṃ, bhante, attā vā attaniyaṃ vā”ti.
“Evameva kho, bhikkhave, cakkhu na tumhākaṃ; taṃ pajahatha.
Taṃ vo pahīnaṃ hitāya sukhāya bhavissati …pe…
jivhā na tumhākaṃ; taṃ pajahatha.
Sā vo pahīnā hitāya sukhāya bhavissati …pe…
mano na tumhākaṃ; taṃ pajahatha.
So vo pahīno hitāya sukhāya bhavissatī”ti.
Pañcamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.