Саньютта-никая SN35.158
SN35.158 ""
Saṃyutta Nikāya 35
- Nandikkhayavagga
- Ajjhattaaniccanandikkhayasutta
“Cakkhuṃ, bhikkhave, yoniso manasi karotha, cakkhāniccatañca yathābhūtaṃ samanupassatha.
Cakkhuṃ, bhikkhave, bhikkhu yoniso manasikaronto, cakkhāniccatañca yathābhūtaṃ samanupassanto cakkhusmimpi nibbindati.
Nandikkhayā rāgakkhayo;
rāgakkhayā nandikkhayo.
Nandirāgakkhayā cittaṃ suvimuttanti vuccati.
Sotaṃ, bhikkhave, yoniso manasi karotha …
ghānaṃ …
jivhaṃ, bhikkhave, yoniso manasi karotha, jivhāniccatañca yathābhūtaṃ samanupassatha.
Jivhaṃ, bhikkhave, bhikkhu yoniso manasikaronto, jivhāniccatañca yathābhūtaṃ samanupassanto jivhāyapi nibbindati.
Nandikkhayā rāgakkhayo;
rāgakkhayā nandikkhayo.
Nandirāgakkhayā cittaṃ suvimuttanti vuccati.
Kāyaṃ …
manaṃ, bhikkhave, yoniso manasi karotha, manāniccatañca yathābhūtaṃ samanupassatha.
Manaṃ, bhikkhave, bhikkhu yoniso manasikaronto, manāniccatañca yathābhūtaṃ samanupassanto manasmimpi nibbindati.
Nandikkhayā rāgakkhayo;
rāgakkhayā nandikkhayo.
Nandirāgakkhayā cittaṃ suvimuttanti vuccatī”ti.
Tatiyaṃ.