Саньютта-никая SN35.236
SN35.236 ""
Saṃyutta Nikāya 35
- Samuddavagga
- Paṭhamahatthapādopamasutta
“Hatthesu, bhikkhave, sati ādānanikkhepanaṃ paññāyati;
pādesu sati abhikkamapaṭikkamo paññāyati;
pabbesu sati samiñjanapasāraṇaṃ paññāyati;
kucchismiṃ sati jighacchā pipāsā paññāyati.
Evameva kho, bhikkhave, cakkhusmiṃ sati cakkhusamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ …pe…
jivhāya sati jivhāsamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ …pe…
manasmiṃ sati manosamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ …pe….
Hatthesu, bhikkhave, asati ādānanikkhepanaṃ na paññāyati;
pādesu asati abhikkamapaṭikkamo na paññāyati;
pabbesu asati samiñjanapasāraṇaṃ na paññāyati;
kucchismiṃ asati jighacchā pipāsā na paññāyati.
Evameva kho, bhikkhave, cakkhusmiṃ asati cakkhusamphassapaccayā nuppajjati ajjhattaṃ sukhaṃ dukkhaṃ …pe…
jivhāya asati jivhāsamphassapaccayā nuppajjati …pe…
manasmiṃ asati manosamphassapaccayā nuppajjati ajjhattaṃ sukhaṃ dukkhan”ti.
Navamaṃ.