Саньютта-никая SN35.236

SN35.236 ""

1

Saṃyutta Nikāya 35

  1. Samuddavagga
  2. Paṭhamahatthapādopamasutta
2

“Hatthesu, bhikkhave, sati ādānanikkhepanaṃ paññāyati;
pādesu sati abhikkamapaṭikkamo paññāyati;
pabbesu sati samiñjanapasāraṇaṃ paññāyati;
kucchismiṃ sati jighacchā pipāsā paññāyati.
Evameva kho, bhikkhave, cakkhusmiṃ sati cakkhusamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ …pe…
jivhāya sati jivhāsamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ …pe…
manasmiṃ sati manosamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ …pe….

3

Hatthesu, bhikkhave, asati ādānanikkhepanaṃ na paññāyati;
pādesu asati abhikkamapaṭikkamo na paññāyati;
pabbesu asati samiñjanapasāraṇaṃ na paññāyati;
kucchismiṃ asati jighacchā pipāsā na paññāyati.
Evameva kho, bhikkhave, cakkhusmiṃ asati cakkhusamphassapaccayā nuppajjati ajjhattaṃ sukhaṃ dukkhaṃ …pe…
jivhāya asati jivhāsamphassapaccayā nuppajjati …pe…
manasmiṃ asati manosamphassapaccayā nuppajjati ajjhattaṃ sukhaṃ dukkhan”ti.
Navamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.