Саньютта-никая SN35.24
SN35.24 ""
Saṃyutta Nikāya 35
- Sabbavagga
- Pahānasutta
“Sabbappahānāya vo, bhikkhave, dhammaṃ desessāmi.
Taṃ suṇātha.
Katamo ca, bhikkhave, sabbappahānāya dhammo?
Cakkhuṃ, bhikkhave, pahātabbaṃ, rūpā pahātabbā, cakkhuviññāṇaṃ pahātabbaṃ, cakkhusamphasso pahātabbo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ …pe…
jivhā pahātabbā, rasā pahātabbā, jivhāviññāṇaṃ pahātabbaṃ, jivhāsamphasso pahātabbo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ.
Kāyo pahātabbo …
mano pahātabbo, dhammā pahātabbā, manoviññāṇaṃ pahātabbaṃ, manosamphasso pahātabbo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ.
Ayaṃ kho, bhikkhave, sabbappahānāya dhammo”ti.
Dutiyaṃ.