Саньютта-никая SN35.98

SN35.98 ""

1

Saṃyutta Nikāya 35

  1. Saḷavagga
  2. Saṃvarasutta
2

“Saṃvarañca vo, bhikkhave, desessāmi, asaṃvarañca.
Taṃ suṇātha.
Kathañca, bhikkhave, asaṃvaro hoti?
Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, veditabbametaṃ, bhikkhave, bhikkhunā:
‘parihāyāmi kusalehi dhammehi.
Parihānañhetaṃ vuttaṃ bhagavatā’ti …pe…
santi, bhikkhave, jivhāviññeyyā rasā …pe…
santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, veditabbametaṃ, bhikkhave, bhikkhunā:
‘parihāyāmi kusalehi dhammehi.
Parihānañhetaṃ vuttaṃ bhagavatā’ti.
Evaṃ kho, bhikkhave, asaṃvaro hoti.

3

Kathañca, bhikkhave, saṃvaro hoti?
Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, veditabbametaṃ, bhikkhave, bhikkhunā:
‘na parihāyāmi kusalehi dhammehi.
Aparihānañhetaṃ vuttaṃ bhagavatā’ti …pe…
santi, bhikkhave, jivhāviññeyyā rasā …pe…
santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, veditabbametaṃ bhikkhunā:
‘na parihāyāmi kusalehi dhammehi.
Aparihānañhetaṃ vuttaṃ bhagavatā’ti.
Evaṃ kho, bhikkhave, saṃvaro hotī”ti.
Pañcamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.