Саньютта-никая SN36.23

SN36.23 ""

1

Saṃyutta Nikāya 36

  1. Aṭṭhasatapariyāyavagga
  2. Aññatarabhikkhusutta
2

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
“katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā?
Katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā?
Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇan”ti?

3

“Tisso imā, bhikkhu, vedanā—
sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.
Imā vuccanti, bhikkhu, vedanā.
Phassasamudayā vedanāsamudayo.
Taṇhā vedanāsamudayagāminī paṭipadā.
Phassanirodhā vedanānirodho.
Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ—
sammādiṭṭhi …pe… sammāsamādhi.
Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo;
yaṃ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo;
yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇan”ti.
Tatiyaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.
Мы используем файлы cookie для повышения удобства работы с сайтом. Продолжая пользоваться сайтом, вы соглашаетесь с их использованием. Подробную информацию о файлах cookie можно найти здесь.