Саньютта-никая SN45.154

SN45.154 ""

1

Saṃyutta Nikāya 45

  1. Balakaraṇīyavagga
  2. Sūkasutta
2

“Seyyathāpi, bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammāpaṇihitaṃ hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhindissati lohitaṃ vā uppādessatīti—ṭhānametaṃ vijjati.
Taṃ kissa hetu?
Sammāpaṇihitattā, bhikkhave, sūkassa.
Evameva kho, bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhindissati, vijjaṃ uppādessati, nibbānaṃ sacchikarissatīti—ṭhānametaṃ vijjati.
Taṃ kissa hetu?
Sammāpaṇihitattā, bhikkhave, diṭṭhiyā.
Kathañca, bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhindati, vijjaṃ uppādeti, nibbānaṃ sacchikaroti?
Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ …pe… sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ …
evaṃ kho, bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhindati, vijjaṃ uppādeti, nibbānaṃ sacchikarotī”ti.
Chaṭṭhaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.