Саньютта-никая SN45.24

SN45.24 ""

1

Saṃyutta Nikāya 45

  1. Micchattavagga
  2. Dutiyapaṭipadāsutta
2

Sāvatthinidānaṃ.
“Gihino vāhaṃ, bhikkhave, pabbajitassa vā micchāpaṭipadaṃ na vaṇṇemi.
Gihi vā, bhikkhave, pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.

3

Katamā ca, bhikkhave, micchāpaṭipadā?
Seyyathidaṃ—micchādiṭṭhi …pe… micchāsamādhi.
Ayaṃ vuccati, bhikkhave, micchāpaṭipadā.
Gihino vāhaṃ, bhikkhave, pabbajitassa vā micchāpaṭipadaṃ na vaṇṇemi.
Gihi vā, bhikkhave, pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.

4

Gihino vāhaṃ, bhikkhave, pabbajitassa vā sammāpaṭipadaṃ vaṇṇemi.
Gihi vā, bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
Katamā ca, bhikkhave, sammāpaṭipadā?
Seyyathidaṃ—sammādiṭṭhi …pe… sammāsamādhi.
Ayaṃ vuccati, bhikkhave, sammāpaṭipadā.
Gihino vāhaṃ, bhikkhave, pabbajitassa vā sammāpaṭipadaṃ vaṇṇemi.
Gihi vā, bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalan”ti.
Catutthaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.