Саньютта-никая SN46.50

SN46.50 ""

1

Saṃyutta Nikāya 46

  1. Cakkavattivagga
  2. Bāhiraṅgasutta
2

“Bāhiraṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi sattannaṃ bojjhaṅgānaṃ uppādāya, yathayidaṃ—bhikkhave, kalyāṇamittatā.
Kalyāṇamittassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ—satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati.
Kathañca, bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti?
Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ …pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Evaṃ kho, bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotī”ti.
Dasamaṃ.
Cakkavattivaggo pañcamo.

3

Vidhā cakkavatti māro,
duppañño paññavena ca;
Daliddo adaliddo ca,
ādiccaṅgena te dasāti.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.