Саньютта-никая SN47.1
SN47.1 ""
Saṃyutta Nikāya 47
- Ambapālivagga
- Ambapālisutta
Evaṃ me sutaṃ—
ekaṃ samayaṃ bhagavā vesāliyaṃ viharati ambapālivane.
Tatra kho bhagavā bhikkhū āmantesi:
“bhikkhavo”ti.
“Bhadante”ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca:
“Ekāyanvāyaṃ, bhikkhave, maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ—cattāro satipaṭṭhānā.
Katame cattāro?
Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ;
vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ;
citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ;
dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.
Ekāyanvāyaṃ, bhikkhave, maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ—cattāro satipaṭṭhānā”ti.
Idamavoca bhagavā.
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Paṭhamaṃ.