Саньютта-никая SN48.45

SN48.45 ""

1

Saṃyutta Nikāya 48

  1. Jarāvagga
  2. Paṭhamapubbārāmasutta
2

Evaṃ me sutaṃ—
ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde.
Tatra kho bhagavā bhikkhū āmantesi:
“katinaṃ nu kho, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti:
‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī”ti?

3

“Bhagavaṃmūlakā no, bhante, dhammā …pe…
“ekassa kho, bhikkhave, indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti:
‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmīti.
Katamassa ekassa paññindriyassa paññavato, bhikkhave, ariyasāvakassa tadanvayā saddhā saṇṭhāti, tadanvayaṃ vīriyaṃ saṇṭhāti, tadanvayā sati saṇṭhāti, tadanvayo samādhi saṇṭhāti.
Imassa kho, bhikkhave, ekassa indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti:
‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī”ti.
Pañcamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.