Саньютта-никая SN48.49
SN48.49 ""
Saṃyutta Nikāya 48
- Jarāvagga
- Piṇḍolabhāradvājasutta
Evaṃ me sutaṃ—
ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme.
Tena kho pana samayena āyasmatā piṇḍolabhāradvājena aññā byākatā hoti:
“khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī”ti.
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ:
“Āyasmatā, bhante, piṇḍolabhāradvājena aññā byākatā:
‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmīti.
Kiṃ nu kho, bhante, atthavasaṃ sampassamānena āyasmatā piṇḍolabhāradvājena aññā byākatā:
‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī”ti?
“Tiṇṇannaṃ kho, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā piṇḍolabhāradvājena bhikkhunā aññā byākatā:
‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmīti.
Katamesaṃ tiṇṇannaṃ?
Satindriyassa, samādhindriyassa, paññindriyassa—
Imesaṃ kho, bhikkhave, tiṇṇannaṃ indriyānaṃ bhāvitattā bahulīkatattā piṇḍolabhāradvājena bhikkhunā aññā byākatā:
‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmīti.
Imāni ca, bhikkhave, tīṇindriyāni kimantāni?
Khayantāni.
Kissa khayantāni?
Jātijarāmaraṇassa.
‘Jātijarāmaraṇaṃ khayan’ti kho, bhikkhave, sampassamānena piṇḍolabhāradvājena bhikkhunā aññā byākatā:
‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī”ti.
Navamaṃ.