Саньютта-никая SN48.51
SN48.51 ""
Saṃyutta Nikāya 48
- Sūkarakhatavagga
- Sālasutta
Evaṃ me sutaṃ—
ekaṃ samayaṃ bhagavā kosalesu viharati sālāya brāhmaṇagāme.
Tatra kho bhagavā bhikkhū āmantesi:
“seyyathāpi, bhikkhave, ye keci tiracchānagatā pāṇā, sīho migarājā tesaṃ aggamakkhāyati, yadidaṃ—thāmena javena sūrena;
evameva kho, bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati, yadidaṃ—bodhāya.
Katame ca, bhikkhave, bodhipakkhiyā dhammā?
Saddhindriyaṃ, bhikkhave, bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati;
vīriyindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati;
satindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati;
samādhindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati;
paññindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati.
Seyyathāpi, bhikkhave, ye keci tiracchānagatā pāṇā, sīho migarājā tesaṃ aggamakkhāyati, yadidaṃ—thāmena javena sūrena;
evameva kho, bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati, yadidaṃ—bodhāyā”ti.
Paṭhamaṃ.