Саньютта-никая SN48.54
SN48.54 ""
Saṃyutta Nikāya 48
- Sūkarakhatavagga
- Padasutta
“Seyyathāpi, bhikkhave, yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati, yadidaṃ—mahantattena;
evameva kho, bhikkhave, yāni kānici padāni bodhāya saṃvattanti, paññindriyaṃ padaṃ tesaṃ aggamakkhāyati, yadidaṃ—bodhāya.
Katamāni ca, bhikkhave, padāni bodhāya saṃvattanti?
Saddhindriyaṃ, bhikkhave, padaṃ, taṃ bodhāya saṃvattati;
vīriyindriyaṃ padaṃ, taṃ bodhāya saṃvattati;
satindriyaṃ padaṃ, taṃ bodhāya saṃvattati;
samādhindriyaṃ padaṃ, taṃ bodhāya saṃvattati;
paññindriyaṃ padaṃ, taṃ bodhāya saṃvattati.
Seyyathāpi, bhikkhave, yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati, yadidaṃ—mahantattena;
evameva kho, bhikkhave, yāni kānici padāni bodhāya saṃvattanti, paññindriyaṃ padaṃ tesaṃ aggamakkhāyati, yadidaṃ—bodhāyā”ti.
Catutthaṃ.