Саньютта-никая SN48.58

SN48.58 ""

1

Saṃyutta Nikāya 48

  1. Sūkarakhatavagga
  2. Sūkarakhatasutta
2

Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate sūkarakhatāyaṃ.
Tatra kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi:
“kiṃ nu kho, sāriputta, atthavasaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatī”ti?
“Anuttarañhi, bhante, yogakkhemaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatī”ti.
“Sādhu sādhu, sāriputta.
Anuttarañhi, sāriputta, yogakkhemaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattati.

3

Katamo ca, sāriputta, anuttaro yogakkhemo yaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatī”ti?
“Idha, bhante, khīṇāsavo bhikkhu saddhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ,
vīriyindriyaṃ bhāveti …pe…
satindriyaṃ bhāveti …
samādhindriyaṃ bhāveti …
paññindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ.
Ayaṃ kho, bhante, anuttaro yogakkhemo yaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatī”ti.
“Sādhu sādhu, sāriputta.
Eso hi, sāriputta, anuttaro yogakkhemo yaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti.

4

Katamo ca, sāriputta, paramanipaccakāro yaṃ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatī”ti?
“Idha, bhante, khīṇāsavo bhikkhu satthari sagāravo viharati sappatisso, dhamme sagāravo viharati sappatisso, saṃghe sagāravo viharati sappatisso, sikkhāya sagāravo viharati sappatisso, samādhismiṃ sagāravo viharati sappatisso.
Ayaṃ kho, bhante, paramanipaccakāro yaṃ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatī”ti.
“Sādhu sādhu, sāriputta.
Eso hi, sāriputta, paramanipaccakāro yaṃ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatī”ti.
Aṭṭhamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.