Саньютта-никая SN54.20
SN54.20 ""
1
Saṃyutta Nikāya 54
- Dutiyavagga
- Āsavakkhayasutta
2
“… Āsavānaṃ khayāya saṃvattati.
Kathaṃ bhāvito ca, bhikkhave, ānāpānassatisamādhi kathaṃ bahulīkato saṃyojanappahānāya saṃvattati …
anusayasamugghātāya saṃvattati …
addhānapariññāya saṃvattati …
āsavānaṃ khayāya saṃvattati?
Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā …pe…
paṭinissaggānupassī assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati.
Evaṃ bhāvito kho, bhikkhave, ānāpānassatisamādhi evaṃ bahulīkato saṃyojanappahānāya saṃvattati …pe…
anusayasamugghātāya saṃvattati …pe…
addhānapariññāya saṃvattati …pe…
āsavānaṃ khayāya saṃvattatī”ti.
Dasamaṃ.
Dutiyo vaggo.
3
Icchānaṅgalaṃ kaṅkheyyaṃ,
ānandā apare duve;
Bhikkhū saṃyojanānusayā,
addhānaṃ āsavakkhayanti.
Ānāpānasaṃyuttaṃ dasamaṃ.
ФОНД
КАНОНА
БУДДИЗМА
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.