Саньютта-никая SN56.44
SN56.44 ""
Saṃyutta Nikāya 56
- Papātavagga
- Kūṭāgārasutta
“Yo hi, bhikkhave, evaṃ vadeyya:
‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca …pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī’ti—
netaṃ ṭhānaṃ vijjati.
Seyyathāpi, bhikkhave, yo evaṃ vadeyya:
‘ahaṃ kūṭāgārassa heṭṭhimaṃ gharaṃ akaritvā uparimaṃ gharaṃ āropessāmī’ti—
netaṃ ṭhānaṃ vijjati;
evameva kho, bhikkhave, yo evaṃ vadeyya:
‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca …pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī’ti—
netaṃ ṭhānaṃ vijjati.
Yo ca kho, bhikkhave, evaṃ vadeyya:
‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca …pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī’ti—
ṭhānametaṃ vijjati.
Seyyathāpi, bhikkhave, yo evaṃ vadeyya:
‘ahaṃ kūṭāgārassa heṭṭhimaṃ gharaṃ karitvā uparimaṃ gharaṃ āropessāmī’ti—
ṭhānametaṃ vijjati;
evameva kho, bhikkhave, yo evaṃ vadeyya:
‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca …pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī’ti—
ṭhānametaṃ vijjati.
Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.
Catutthaṃ.