Саньютта-никая SN56.44

SN56.44 ""

1

Saṃyutta Nikāya 56

  1. Papātavagga
  2. Kūṭāgārasutta
2

“Yo hi, bhikkhave, evaṃ vadeyya:
‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca …pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī’ti—
netaṃ ṭhānaṃ vijjati.

3

Seyyathāpi, bhikkhave, yo evaṃ vadeyya:
‘ahaṃ kūṭāgārassa heṭṭhimaṃ gharaṃ akaritvā uparimaṃ gharaṃ āropessāmī’ti—
netaṃ ṭhānaṃ vijjati;
evameva kho, bhikkhave, yo evaṃ vadeyya:
‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca …pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī’ti—
netaṃ ṭhānaṃ vijjati.

4

Yo ca kho, bhikkhave, evaṃ vadeyya:
‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca …pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī’ti—
ṭhānametaṃ vijjati.

5

Seyyathāpi, bhikkhave, yo evaṃ vadeyya:
‘ahaṃ kūṭāgārassa heṭṭhimaṃ gharaṃ karitvā uparimaṃ gharaṃ āropessāmī’ti—
ṭhānametaṃ vijjati;
evameva kho, bhikkhave, yo evaṃ vadeyya:
‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca …pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī’ti—
ṭhānametaṃ vijjati.

6

Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.
Catutthaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.