Ангуттара-никая AN10.105

AN10.105 ""

1

Aṅguttara Nikāya 10

  1. Samaṇasaññāvagga
  2. Vijjāsutta
2

“Avijjā, bhikkhave, pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā, anvadeva ahirikaṃ anottappaṃ.
Avijjāgatassa, bhikkhave, aviddasuno micchādiṭṭhi pahoti, micchādiṭṭhikassa micchāsaṅkappo pahoti, micchāsaṅkappassa micchāvācā pahoti, micchāvācassa micchākammanto pahoti, micchākammantassa micchāājīvo pahoti, micchāājīvassa micchāvāyāmo pahoti, micchāvāyāmassa micchāsati pahoti, micchāsatissa micchāsamādhi pahoti, micchāsamādhissa micchāñāṇaṃ pahoti, micchāñāṇissa micchāvimutti pahoti.

3

Vijjā, bhikkhave, pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā, anvadeva hirottappaṃ.
Vijjāgatassa, bhikkhave, viddasuno sammādiṭṭhi pahoti, sammādiṭṭhikassa sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammāvācassa sammākammanto pahoti, sammākammantassa sammāājīvo pahoti, sammāājīvassa sammāvāyāmo pahoti, sammāvāyāmassa sammāsati pahoti, sammāsatissa sammāsamādhi pahoti, sammāsamādhissa sammāñāṇaṃ pahoti, sammāñāṇissa sammāvimutti pahotī”ti.
Pañcamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.