Ангуттара-никая AN10.106
AN10.106 ""
Aṅguttara Nikāya 10
- Samaṇasaññāvagga
- Nijjarasutta
“Dasayimāni, bhikkhave, nijjaravatthūni.
Katamāni dasa?
Sammādiṭṭhikassa, bhikkhave, micchādiṭṭhi nijjiṇṇā hoti;
ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti;
sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (1)
Sammāsaṅkappassa, bhikkhave, micchāsaṅkappo nijjiṇṇo hoti;
ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti;
sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (2)
Sammāvācassa, bhikkhave, micchāvācā nijjiṇṇā hoti;
ye ca micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti;
sammāvācāpaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (3)
Sammākammantassa, bhikkhave, micchākammanto nijjiṇṇo hoti;
ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti;
sammākammantapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (4)
Sammāājīvassa, bhikkhave, micchāājīvo nijjiṇṇo hoti;
ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti;
sammāājīvapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (5)
Sammāvāyāmassa, bhikkhave, micchāvāyāmo nijjiṇṇo hoti;
ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti;
sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (6)
Sammāsatissa, bhikkhave, micchāsati nijjiṇṇā hoti;
ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti;
sammāsatipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (7)
Sammāsamādhissa, bhikkhave, micchāsamādhi nijjiṇṇo hoti;
ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti;
sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (8)
Sammāñāṇissa, bhikkhave, micchāñāṇaṃ nijjiṇṇaṃ hoti;
ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti;
sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (9)
Sammāvimuttissa, bhikkhave, micchāvimutti nijjiṇṇā hoti;
ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti;
sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (10)
Imāni kho, bhikkhave, dasa nijjaravatthūnī”ti.
Chaṭṭhaṃ.