Ангуттара-никая AN10.33
AN10.33 ""
Aṅguttara Nikāya 10
- Upālivagga
- Ubbāhikāsutta
“Katihi nu kho, bhante, dhammehi samannāgato bhikkhu ubbāhikāya sammannitabbo”ti?
“Dasahi kho, upāli, dhammehi samannāgato bhikkhu ubbāhikāya sammannitabbo.
Katamehi dasahi?
Idhupāli, bhikkhu sīlavā hoti; pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu;
bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā;
ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso;
vinaye kho pana ṭhito hoti asaṃhīro;
paṭibalo hoti ubho atthapaccatthike saññāpetuṃ paññāpetuṃ nijjhāpetuṃ pekkhetuṃ pasādetuṃ;
adhikaraṇasamuppādavūpasamakusalo hoti—
adhikaraṇaṃ jānāti;
adhikaraṇasamudayaṃ jānāti;
adhikaraṇanirodhaṃ jānāti;
adhikaraṇanirodhagāminiṃ paṭipadaṃ jānāti.
Imehi kho, upāli, dasahi dhammehi samannāgato bhikkhu ubbāhikāya sammannitabbo”ti.
Tatiyaṃ.