Ангуттара-никая AN10.34

AN10.34 ""

1

Aṅguttara Nikāya 10

  1. Upālivagga
  2. Upasampadāsutta
2

“Katihi nu kho, bhante, dhammehi samannāgatena bhikkhunā upasampādetabban”ti?
“Dasahi kho, upāli, dhammehi samannāgatena bhikkhunā upasampādetabbaṃ.
Katamehi dasahi?
Idhupāli, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu;
bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā;
pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso;
paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā;
paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā;
paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ;
paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ;
paṭibalo hoti adhisīle samādapetuṃ;
paṭibalo hoti adhicitte samādapetuṃ;
paṭibalo hoti adhipaññāya samādapetuṃ.
Imehi kho, upāli, dasahi dhammehi samannāgatena bhikkhunā upasampādetabban”ti.
Catutthaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.