Ангуттара-никая AN10.36
AN10.36 ""
Aṅguttara Nikāya 10
- Upālivagga
- Sāmaṇerasutta
“Katihi nu kho, bhante, dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo”ti?
“Dasahi kho, upāli, dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo.
Katamehi dasahi?
Idhupāli, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu;
bahussuto hoti …pe… diṭṭhiyā suppaṭividdhā;
pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso;
paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā;
paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā;
paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ;
paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ;
paṭibalo hoti adhisīle samādapetuṃ;
paṭibalo hoti adhicitte samādapetuṃ;
paṭibalo hoti adhipaññāya samādapetuṃ.
Imehi kho, upāli, dasahi dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo”ti.
Chaṭṭhaṃ.