Ангуттара-никая AN10.35
AN10.35 ""
Aṅguttara Nikāya 10
- Upālivagga
- Nissayasutta
“Katihi nu kho, bhante, dhammehi samannāgatena bhikkhunā nissayo dātabbo”ti?
“Dasahi kho, upāli, dhammehi samannāgatena bhikkhunā nissayo dātabbo.
Katamehi dasahi?
Idhupāli, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu;
bahussuto hoti …pe… diṭṭhiyā suppaṭividdhā;
pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso;
paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā;
paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā;
paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ;
paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ;
paṭibalo hoti adhisīle …pe…
adhicitte …
adhipaññāya samādapetuṃ.
Imehi kho, upāli, dasahi dhammehi samannāgatena bhikkhunā nissayo dātabbo”ti.
Pañcamaṃ.