Ангуттара-никая AN5.111
AN5.111 ""
Aṅguttara Nikāya 5
- Andhakavindavagga
- Kulūpakasutta
“Pañcahi, bhikkhave, dhammehi samannāgato kulūpako bhikkhu kulesu appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.
Katamehi pañcahi?
Asanthavavissāsī ca hoti, anissaravikappī ca, vissaṭṭhupasevī ca, upakaṇṇakajappī ca, atiyācanako ca.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato kulūpako bhikkhu kulesu appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.
Pañcahi, bhikkhave, dhammehi samannāgato kulūpako bhikkhu kulesu piyo ca hoti manāpo ca garu ca bhāvanīyo ca.
Katamehi pañcahi?
Na asanthavavissāsī ca hoti, na anissaravikappī ca, na vissaṭṭhupasevī ca, na upakaṇṇakajappī ca, na atiyācanako ca.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato kulūpako bhikkhu kulesu piyo ca hoti manāpo ca garu ca bhāvanīyo cā”ti.
Paṭhamaṃ.