Ангуттара-никая AN5.112

AN5.112 ""

1

Aṅguttara Nikāya 5

  1. Andhakavindavagga
  2. Pacchāsamaṇasutta
2

“Pañcahi, bhikkhave, dhammehi samannāgato pacchāsamaṇo na ādātabbo.
Katamehi pañcahi?
Atidūre vā gacchati accāsanne vā, na pattapariyāpannaṃ gaṇhati, āpattisāmantā bhaṇamānaṃ na nivāreti, bhaṇamānassa antarantarā kathaṃ opāteti, duppañño hoti jaḷo eḷamūgo.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato pacchāsamaṇo na ādātabbo.

3

Pañcahi, bhikkhave, dhammehi samannāgato pacchāsamaṇo ādātabbo.
Katamehi pañcahi?
Nātidūre gacchati na accāsanne, pattapariyāpannaṃ gaṇhati, āpattisāmantā bhaṇamānaṃ nivāreti, bhaṇamānassa na antarantarā kathaṃ opāteti, paññavā hoti ajaḷo aneḷamūgo.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato pacchāsamaṇo ādātabbo”ti.
Dutiyaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.