Ангуттара-никая AN5.127

AN5.127 ""

1

Aṅguttara Nikāya 5

  1. Gilānavagga
  2. Vapakāsasutta
2

“Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu nālaṃ saṃghamhā vapakāsituṃ.
Katamehi pañcahi?
Idha, bhikkhave, bhikkhu asantuṭṭho hoti itarītarena cīvarena, asantuṭṭho hoti itarītarena piṇḍapātena, asantuṭṭho hoti itarītarena senāsanena, asantuṭṭho hoti itarītarena gilānappaccayabhesajjaparikkhārena, kāmasaṅkappabahulo ca viharati.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu nālaṃ saṃghamhā vapakāsituṃ.

3

Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ saṃghamhā vapakāsituṃ.
Katamehi pañcahi?
Idha, bhikkhave, bhikkhu santuṭṭho hoti itarītarena cīvarena, santuṭṭho hoti itarītarena piṇḍapātena, santuṭṭho hoti itarītarena senāsanena, santuṭṭho hoti itarītarena gilānappaccayabhesajjaparikkhārena, nekkhammasaṅkappabahulo ca viharati.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃ saṃghamhā vapakāsitun”ti.
Sattamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.