Ангуттара-никая AN5.128

AN5.128 ""

1

Aṅguttara Nikāya 5

  1. Gilānavagga
  2. Samaṇasukhasutta
2

“Pañcimāni, bhikkhave, samaṇadukkhāni.
Katamāni pañca?
Idha, bhikkhave, bhikkhu asantuṭṭho hoti itarītarena cīvarena, asantuṭṭho hoti itarītarena piṇḍapātena, asantuṭṭho hoti itarītarena senāsanena, asantuṭṭho hoti itarītarena gilānappaccayabhesajjaparikkhārena, anabhirato ca brahmacariyaṃ carati.
Imāni kho, bhikkhave, pañca samaṇadukkhāni.

3

Pañcimāni, bhikkhave, samaṇasukhāni.
Katamāni pañca?
Idha, bhikkhave, bhikkhu santuṭṭho hoti itarītarena cīvarena, santuṭṭho hoti itarītarena piṇḍapātena, santuṭṭho hoti itarītarena senāsanena, santuṭṭho hoti itarītarena gilānappaccayabhesajjaparikkhārena, abhirato ca brahmacariyaṃ carati.
Imāni kho, bhikkhave, pañca samaṇasukhānī”ti.
Aṭṭhamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.