Ангуттара-никая AN5.152

AN5.152 ""

1

Aṅguttara Nikāya 5

  1. Saddhammavagga
  2. Dutiyasammattaniyāmasutta
2

“Pañcahi, bhikkhave, dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.
Katamehi pañcahi?
Kathaṃ paribhoti, kathikaṃ paribhoti, attānaṃ paribhoti, duppañño hoti jaḷo eḷamūgo, anaññāte aññātamānī hoti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.

3

Pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.
Katamehi pañcahi?
Na kathaṃ paribhoti, na kathikaṃ paribhoti, na attānaṃ paribhoti, paññavā hoti ajaḷo aneḷamūgo, na anaññāte aññātamānī hoti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattan”ti.
Dutiyaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.