Ангуттара-никая AN5.153

AN5.153 ""

1

Aṅguttara Nikāya 5

  1. Saddhammavagga
  2. Tatiyasammattaniyāmasutta
2

“Pañcahi, bhikkhave, dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.
Katamehi pañcahi?
Makkhī dhammaṃ suṇāti makkhapariyuṭṭhito, upārambhacitto dhammaṃ suṇāti randhagavesī, dhammadesake āhatacitto hoti khīlajāto, duppañño hoti jaḷo eḷamūgo, anaññāte aññātamānī hoti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.

3

Pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.
Katamehi pañcahi?
Amakkhī dhammaṃ suṇāti na makkhapariyuṭṭhito, anupārambhacitto dhammaṃ suṇāti na randhagavesī, dhammadesake anāhatacitto hoti akhīlajāto, paññavā hoti ajaḷo aneḷamūgo, na anaññāte aññātamānī hoti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattan”ti.
Tatiyaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.