Ангуттара-никая AN5.227
AN5.227 ""
1
Aṅguttara Nikāya 5
- Dīghacārikavagga
- Bhogasutta
2
“Pañcime, bhikkhave, ādīnavā bhogesu.
Katame pañca?
Aggisādhāraṇā bhogā, udakasādhāraṇā bhogā, rājasādhāraṇā bhogā, corasādhāraṇā bhogā, appiyehi dāyādehi sādhāraṇā bhogā.
Ime kho, bhikkhave, pañca ādīnavā bhogesu.
3
Pañcime, bhikkhave, ānisaṃsā bhogesu.
Katame pañca?
Bhoge nissāya attānaṃ sukheti pīṇeti sammā sukhaṃ pariharati, mātāpitaro sukheti pīṇeti sammā sukhaṃ pariharati, puttadāradāsakammakaraporise sukheti pīṇeti sammā sukhaṃ pariharati, mittāmacce sukheti pīṇeti sammā sukhaṃ pariharati, samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ.
Ime kho, bhikkhave, pañca ānisaṃsā bhogesū”ti.
Sattamaṃ.
ФОНД
КАНОНА
БУДДИЗМА
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.