Ангуттара-никая AN5.228
AN5.228 ""
Aṅguttara Nikāya 5
- Dīghacārikavagga
- Ussūrabhattasutta
“Pañcime, bhikkhave, ādīnavā ussūrabhatte kule.
Katame pañca?
Ye te atithī pāhunā, te na kālena paṭipūjenti;
yā tā balipaṭiggāhikā devatā, tā na kālena paṭipūjenti;
ye te samaṇabrāhmaṇā ekabhattikā rattūparatā viratā vikālabhojanā, te na kālena paṭipūjenti;
dāsakammakaraporisā vimukhā kammaṃ karonti;
tāvatakaṃyeva asamayena bhuttaṃ anojavantaṃ hoti.
Ime kho, bhikkhave, pañca ādīnavā ussūrabhatte kule.
Pañcime, bhikkhave, ānisaṃsā samayabhatte kule.
Katame pañca?
Ye te atithī pāhunā, te kālena paṭipūjenti;
yā tā balipaṭiggāhikā devatā, tā kālena paṭipūjenti;
ye te samaṇabrāhmaṇā ekabhattikā rattūparatā viratā vikālabhojanā, te kālena paṭipūjenti;
dāsakammakaraporisā avimukhā kammaṃ karonti;
tāvatakaṃyeva samayena bhuttaṃ ojavantaṃ hoti.
Ime kho, bhikkhave, pañca ānisaṃsā samayabhatte kule”ti.
Aṭṭhamaṃ.