Ангуттара-никая AN5.230

AN5.230 ""

1

Aṅguttara Nikāya 5

  1. Dīghacārikavagga
  2. Dutiyakaṇhasappasutta
2

“Pañcime, bhikkhave, ādīnavā kaṇhasappe.
Katame pañca?
Kodhano, upanāhī, ghoraviso, dujjivho, mittadubbhī.
Ime kho, bhikkhave, pañca ādīnavā kaṇhasappe.

3

Evamevaṃ kho, bhikkhave, pañcime ādīnavā mātugāme.
Katame pañca?
Kodhano, upanāhī, ghoraviso, dujjivho, mittadubbhī.
Tatridaṃ, bhikkhave, mātugāmassa ghoravisatā—
yebhuyyena, bhikkhave, mātugāmo tibbarāgo.
Tatridaṃ, bhikkhave, mātugāmassa dujjivhatā—
yebhuyyena, bhikkhave, mātugāmo pisuṇavāco.
Tatridaṃ, bhikkhave, mātugāmassa mittadubbhitā—
yebhuyyena, bhikkhave, mātugāmo aticārinī.
Ime kho, bhikkhave, pañca ādīnavā mātugāme”ti.
Dasamaṃ.
Dīghacārikavaggo tatiyo.

4

Dve dīghacārikā vuttā,
atinivāsamaccharī;
Dve ca kulūpakā bhogā,
bhattaṃ sappāpare duveti.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.