Ангуттара-никая AN5.231

AN5.231 ""

1

Aṅguttara Nikāya 5

  1. Āvāsikavagga
  2. Āvāsikasutta
2

“Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti.
Katamehi pañcahi?
Na ākappasampanno hoti na vattasampanno;
na bahussuto hoti na sutadharo;
na paṭisallekhitā hoti na paṭisallānārāmo;
na kalyāṇavāco hoti na kalyāṇavākkaraṇo;
duppañño hoti jaḷo eḷamūgo.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti.

3

Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hoti.
Katamehi pañcahi?
Ākappasampanno hoti vattasampanno;
bahussuto hoti sutadharo;
paṭisallekhitā hoti paṭisallānārāmo;
kalyāṇavāco hoti kalyāṇavākkaraṇo;
paññavā hoti ajaḷo aneḷamūgo.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hotī”ti.
Paṭhamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.