Ангуттара-никая AN5.231
AN5.231 ""
1
Aṅguttara Nikāya 5
- Āvāsikavagga
- Āvāsikasutta
2
“Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti.
Katamehi pañcahi?
Na ākappasampanno hoti na vattasampanno;
na bahussuto hoti na sutadharo;
na paṭisallekhitā hoti na paṭisallānārāmo;
na kalyāṇavāco hoti na kalyāṇavākkaraṇo;
duppañño hoti jaḷo eḷamūgo.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti.
3
Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hoti.
Katamehi pañcahi?
Ākappasampanno hoti vattasampanno;
bahussuto hoti sutadharo;
paṭisallekhitā hoti paṭisallānārāmo;
kalyāṇavāco hoti kalyāṇavākkaraṇo;
paññavā hoti ajaḷo aneḷamūgo.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hotī”ti.
Paṭhamaṃ.
ФОНД
КАНОНА
БУДДИЗМА
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.