Ангуттара-никая AN5.39
AN5.39 ""
Aṅguttara Nikāya 5
- Sumanavagga
- Puttasutta
“Pañcimāni, bhikkhave, ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānaṃ.
Katamāni pañca?
Bhato vā no bharissati;
kiccaṃ vā no karissati;
kulavaṃso ciraṃ ṭhassati;
dāyajjaṃ paṭipajjissati;
atha vā pana petānaṃ kālaṅkatānaṃ dakkhiṇaṃ anuppadassatīti.
Imāni kho, bhikkhave, pañca ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānanti.
Pañca ṭhānāni sampassaṃ,
puttaṃ icchanti paṇḍitā;
Bhato vā no bharissati,
kiccaṃ vā no karissati.
Kulavaṃso ciraṃ tiṭṭhe,
dāyajjaṃ paṭipajjati;
Atha vā pana petānaṃ,
dakkhiṇaṃ anuppadassati.
Ṭhānānetāni sampassaṃ,
puttaṃ icchanti paṇḍitā;
Tasmā santo sappurisā,
kataññū katavedino.
Bharanti mātāpitaro,
pubbe katamanussaraṃ;
Karonti nesaṃ kiccāni,
yathā taṃ pubbakārinaṃ.
Ovādakārī bhataposī,
kulavaṃsaṃ ahāpayaṃ;
Saddho sīlena sampanno,
putto hoti pasaṃsiyo”ti.
Navamaṃ.