Ангуттара-никая AN5.38
AN5.38 ""
Aṅguttara Nikāya 5
- Sumanavagga
- Saddhasutta
“Pañcime, bhikkhave, saddhe kulaputte ānisaṃsā.
Katame pañca?
Ye te, bhikkhave, loke santo sappurisā te saddhaññeva paṭhamaṃ anukampantā anukampanti, no tathā assaddhaṃ;
saddhaññeva paṭhamaṃ upasaṅkamantā upasaṅkamanti, no tathā assaddhaṃ;
saddhaññeva paṭhamaṃ paṭiggaṇhantā paṭiggaṇhanti, no tathā assaddhaṃ;
saddhaññeva paṭhamaṃ dhammaṃ desentā desenti, no tathā assaddhaṃ;
saddho kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
Ime kho, bhikkhave, pañca saddhe kulaputte ānisaṃsā.
Seyyathāpi, bhikkhave, subhūmiyaṃ catumahāpathe mahānigrodho samantā pakkhīnaṃ paṭisaraṇaṃ hoti;
evamevaṃ kho, bhikkhave, saddho kulaputto bahuno janassa paṭisaraṇaṃ hoti bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānanti.
Sākhāpattaphalūpeto,
khandhimāva mahādumo;
Mūlavā phalasampanno,
patiṭṭhā hoti pakkhinaṃ.
Manorame āyatane,
sevanti naṃ vihaṅgamā;
Chāyaṃ chāyatthikā yanti,
phalatthā phalabhojino.
Tatheva sīlasampannaṃ,
saddhaṃ purisapuggalaṃ;
Nivātavuttiṃ atthaddhaṃ,
sorataṃ sakhilaṃ muduṃ.
Vītarāgā vītadosā,
vītamohā anāsavā;
Puññakkhettāni lokasmiṃ,
sevanti tādisaṃ naraṃ.
Te tassa dhammaṃ desenti,
Sabbadukkhāpanūdanaṃ;
Yaṃ so dhammaṃ idhaññāya,
Parinibbāti anāsavo”ti.
Aṭṭhamaṃ.