Ангуттара-никая AN5.38

AN5.38 ""

1

Aṅguttara Nikāya 5

  1. Sumanavagga
  2. Saddhasutta
2

“Pañcime, bhikkhave, saddhe kulaputte ānisaṃsā.
Katame pañca?
Ye te, bhikkhave, loke santo sappurisā te saddhaññeva paṭhamaṃ anukampantā anukampanti, no tathā assaddhaṃ;
saddhaññeva paṭhamaṃ upasaṅkamantā upasaṅkamanti, no tathā assaddhaṃ;
saddhaññeva paṭhamaṃ paṭiggaṇhantā paṭiggaṇhanti, no tathā assaddhaṃ;
saddhaññeva paṭhamaṃ dhammaṃ desentā desenti, no tathā assaddhaṃ;
saddho kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
Ime kho, bhikkhave, pañca saddhe kulaputte ānisaṃsā.

3

Seyyathāpi, bhikkhave, subhūmiyaṃ catumahāpathe mahānigrodho samantā pakkhīnaṃ paṭisaraṇaṃ hoti;
evamevaṃ kho, bhikkhave, saddho kulaputto bahuno janassa paṭisaraṇaṃ hoti bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānanti.

4

Sākhāpattaphalūpeto,
khandhimāva mahādumo;
Mūlavā phalasampanno,
patiṭṭhā hoti pakkhinaṃ.

5

Manorame āyatane,
sevanti naṃ vihaṅgamā;
Chāyaṃ chāyatthikā yanti,
phalatthā phalabhojino.

6

Tatheva sīlasampannaṃ,
saddhaṃ purisapuggalaṃ;
Nivātavuttiṃ atthaddhaṃ,
sorataṃ sakhilaṃ muduṃ.

7

Vītarāgā vītadosā,
vītamohā anāsavā;
Puññakkhettāni lokasmiṃ,
sevanti tādisaṃ naraṃ.

8

Te tassa dhammaṃ desenti,
Sabbadukkhāpanūdanaṃ;
Yaṃ so dhammaṃ idhaññāya,
Parinibbāti anāsavo”ti.
Aṭṭhamaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.