Ангуттара-никая AN6.22
AN6.22 ""
1
Aṅguttara Nikāya 6
- Anuttariyavagga
- Aparihāniyasutta
2
“Chayime, bhikkhave, aparihāniye dhamme desessāmi, taṃ suṇātha …pe…
katame ca, bhikkhave, cha aparihāniyā dhammā?
Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, sovacassatā, kalyāṇamittatā—
ime kho, bhikkhave, cha aparihāniyā dhammā.
3
Ye hi keci, bhikkhave, atītamaddhānaṃ na parihāyiṃsu kusalehi dhammehi, sabbete imeheva chahi dhammehi na parihāyiṃsu kusalehi dhammehi.
Yepi hi keci, bhikkhave, anāgatamaddhānaṃ na parihāyissanti kusalehi dhammehi, sabbete imeheva chahi dhammehi na parihāyissanti kusalehi dhammehi.
Yepi hi keci, bhikkhave, etarahi na parihāyanti kusalehi dhammehi, sabbete imeheva chahi dhammehi na parihāyanti kusalehi dhammehī”ti.
Dutiyaṃ.
ФОНД
КАНОНА
БУДДИЗМА
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.