Ангуттара-никая AN6.23
AN6.23 ""
Aṅguttara Nikāya 6
- Anuttariyavagga
- Bhayasutta
“‘Bhayan’ti, bhikkhave, kāmānametaṃ adhivacanaṃ;
‘dukkhan’ti, bhikkhave, kāmānametaṃ adhivacanaṃ;
‘rogo’ti, bhikkhave, kāmānametaṃ adhivacanaṃ;
‘gaṇḍo’ti, bhikkhave, kāmānametaṃ adhivacanaṃ;
‘saṅgo’ti, bhikkhave, kāmānametaṃ adhivacanaṃ;
‘paṅko’ti, bhikkhave, kāmānametaṃ adhivacanaṃ.
Kasmā ca, bhikkhave, ‘bhayan’ti kāmānametaṃ adhivacanaṃ?
Kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā ‘bhayan’ti kāmānametaṃ adhivacanaṃ.
Kasmā ca, bhikkhave, dukkhanti …pe…
rogoti …
gaṇḍoti …
saṅgoti …
paṅkoti kāmānametaṃ adhivacanaṃ?
Kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi paṅkā na parimuccati, samparāyikāpi paṅkā na parimuccati, tasmā ‘paṅko’ti kāmānametaṃ adhivacananti.
Bhayaṃ dukkhaṃ rogo gaṇḍo,
saṅgo paṅko ca ubhayaṃ;
Ete kāmā pavuccanti,
yattha satto puthujjano.
Upādāne bhayaṃ disvā,
jātimaraṇasambhave;
Anupādā vimuccanti,
jātimaraṇasaṅkhaye.
Te khemappattā sukhino,
diṭṭhadhammābhinibbutā;
Sabbaverabhayātītā,
sabbadukkhaṃ upaccagun”ti.
Tatiyaṃ.