Ангуттара-никая AN7.23

AN7.23 ""

1

Aṅguttara Nikāya 7

  1. Vajjisattakavagga
  2. Paṭhamasattakasutta
2

Evaṃ me sutaṃ—
ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
Tatra kho bhagavā bhikkhū āmantesi:
“satta vo, bhikkhave, aparihāniye dhamme desessāmi.
Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti.
“Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca:

3

“Katame ca, bhikkhave, satta aparihāniyā dhammā?
Yāvakīvañca, bhikkhave, bhikkhū abhiṇhaṃ sannipātā bhavissanti sannipātabahulā; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni. (1)

4

Yāvakīvañca, bhikkhave, bhikkhū samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā saṅghakaraṇīyāni karissanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni. (2)

5

Yāvakīvañca, bhikkhave, bhikkhū apaññattaṃ na paññāpessanti, paññattaṃ na samucchindissanti, yathāpaññattesu sikkhāpadesu samādāya vattissanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni. (3)

6

Yāvakīvañca, bhikkhave, bhikkhū ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te sakkarissanti garuṃ karissanti mānessanti pūjessanti, tesañca sotabbaṃ maññissanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni. (4)

7

Yāvakīvañca, bhikkhave, bhikkhū uppannāya taṇhāya ponobhavikāya na vasaṃ gacchissanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni. (5)

8

Yāvakīvañca, bhikkhave, bhikkhū āraññakesu senāsanesu sāpekkhā bhavissanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni. (6)

9

Yāvakīvañca, bhikkhave, bhikkhū paccattaññeva satiṃ upaṭṭhāpessanti: ‘kinti anāgatā ca pesalā sabrahmacārī āgaccheyyuṃ, āgatā ca pesalā sabrahmacārī phāsuṃ vihareyyun’ti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni. (7)

10

Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihānī”ti.
Tatiyaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.