Ангуттара-никая AN7.24
AN7.24 ""
Aṅguttara Nikāya 7
- Vajjisattakavagga
- Dutiyasattakasutta
“Satta vo, bhikkhave, aparihāniye dhamme desessāmi.
Taṃ suṇātha, sādhukaṃ manasi karotha …pe…
katame ca, bhikkhave, satta aparihāniyā dhammā?
Yāvakīvañca, bhikkhave, bhikkhū na kammārāmā bhavissanti, na kammaratā, na kammārāmataṃ anuyuttā; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
Yāvakīvañca, bhikkhave, bhikkhū na bhassārāmā bhavissanti …pe…
na niddārāmā bhavissanti …
na saṅgaṇikārāmā bhavissanti …
na pāpicchā bhavissanti na pāpikānaṃ icchānaṃ vasaṃ gatā …
na pāpamittā bhavissanti na pāpasahāyā na pāpasampavaṅkā …
na oramattakena visesādhigamena antarāvosānaṃ āpajjissanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihānī”ti.
Catutthaṃ.