Ангуттара-никая AN7.24

AN7.24 ""

1

Aṅguttara Nikāya 7

  1. Vajjisattakavagga
  2. Dutiyasattakasutta
2

“Satta vo, bhikkhave, aparihāniye dhamme desessāmi.
Taṃ suṇātha, sādhukaṃ manasi karotha …pe…
katame ca, bhikkhave, satta aparihāniyā dhammā?

3

Yāvakīvañca, bhikkhave, bhikkhū na kammārāmā bhavissanti, na kammaratā, na kammārāmataṃ anuyuttā; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

4

Yāvakīvañca, bhikkhave, bhikkhū na bhassārāmā bhavissanti …pe…
na niddārāmā bhavissanti …
na saṅgaṇikārāmā bhavissanti …
na pāpicchā bhavissanti na pāpikānaṃ icchānaṃ vasaṃ gatā …
na pāpamittā bhavissanti na pāpasahāyā na pāpasampavaṅkā …
na oramattakena visesādhigamena antarāvosānaṃ āpajjissanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

5

Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihānī”ti.
Catutthaṃ.

ФОНД
КАНОНА
БУДДИЗМА
Original in Pali (Mahāsaṅgīti edition)
Переключать переводы также можно при помощи нажатия клавиш 1, 2, 3 и т.д.
Все материалы на сайте, общедоступны и на них не распространяется авторское право. Их разрешено свободно воспроизводить в любой форме без разрешения авторов. Копировать, размещать на сайтах, в социальных сетях, цитировать, печатать. Это дар нашего фонда для всего человечества.